Declension table of ?nagarasvāmin

Deva

MasculineSingularDualPlural
Nominativenagarasvāmī nagarasvāminau nagarasvāminaḥ
Vocativenagarasvāmin nagarasvāminau nagarasvāminaḥ
Accusativenagarasvāminam nagarasvāminau nagarasvāminaḥ
Instrumentalnagarasvāminā nagarasvāmibhyām nagarasvāmibhiḥ
Dativenagarasvāmine nagarasvāmibhyām nagarasvāmibhyaḥ
Ablativenagarasvāminaḥ nagarasvāmibhyām nagarasvāmibhyaḥ
Genitivenagarasvāminaḥ nagarasvāminoḥ nagarasvāminām
Locativenagarasvāmini nagarasvāminoḥ nagarasvāmiṣu

Compound nagarasvāmi -

Adverb -nagarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria