सुबन्तावली ?नगरस्थ

Roma

पुमान्एकद्विबहु
प्रथमानगरस्थः नगरस्थौ नगरस्थाः
सम्बोधनम्नगरस्थ नगरस्थौ नगरस्थाः
द्वितीयानगरस्थम् नगरस्थौ नगरस्थान्
तृतीयानगरस्थेन नगरस्थाभ्याम् नगरस्थैः नगरस्थेभिः
चतुर्थीनगरस्थाय नगरस्थाभ्याम् नगरस्थेभ्यः
पञ्चमीनगरस्थात् नगरस्थाभ्याम् नगरस्थेभ्यः
षष्ठीनगरस्थस्य नगरस्थयोः नगरस्थानाम्
सप्तमीनगरस्थे नगरस्थयोः नगरस्थेषु

समास नगरस्थ

अव्यय ॰नगरस्थम् ॰नगरस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria