सुबन्तावली ?नगररक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमानगररक्षी नगररक्षिणौ नगररक्षिणः
सम्बोधनम्नगररक्षिन् नगररक्षिणौ नगररक्षिणः
द्वितीयानगररक्षिणम् नगररक्षिणौ नगररक्षिणः
तृतीयानगररक्षिणा नगररक्षिभ्याम् नगररक्षिभिः
चतुर्थीनगररक्षिणे नगररक्षिभ्याम् नगररक्षिभ्यः
पञ्चमीनगररक्षिणः नगररक्षिभ्याम् नगररक्षिभ्यः
षष्ठीनगररक्षिणः नगररक्षिणोः नगररक्षिणाम्
सप्तमीनगररक्षिणि नगररक्षिणोः नगररक्षिषु

समास नगररक्षि

अव्यय ॰नगररक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria