Declension table of ?nagaraprānta

Deva

MasculineSingularDualPlural
Nominativenagaraprāntaḥ nagaraprāntau nagaraprāntāḥ
Vocativenagaraprānta nagaraprāntau nagaraprāntāḥ
Accusativenagaraprāntam nagaraprāntau nagaraprāntān
Instrumentalnagaraprāntena nagaraprāntābhyām nagaraprāntaiḥ nagaraprāntebhiḥ
Dativenagaraprāntāya nagaraprāntābhyām nagaraprāntebhyaḥ
Ablativenagaraprāntāt nagaraprāntābhyām nagaraprāntebhyaḥ
Genitivenagaraprāntasya nagaraprāntayoḥ nagaraprāntānām
Locativenagaraprānte nagaraprāntayoḥ nagaraprānteṣu

Compound nagaraprānta -

Adverb -nagaraprāntam -nagaraprāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria