Declension table of ?nagarakāka

Deva

MasculineSingularDualPlural
Nominativenagarakākaḥ nagarakākau nagarakākāḥ
Vocativenagarakāka nagarakākau nagarakākāḥ
Accusativenagarakākam nagarakākau nagarakākān
Instrumentalnagarakākeṇa nagarakākābhyām nagarakākaiḥ nagarakākebhiḥ
Dativenagarakākāya nagarakākābhyām nagarakākebhyaḥ
Ablativenagarakākāt nagarakākābhyām nagarakākebhyaḥ
Genitivenagarakākasya nagarakākayoḥ nagarakākāṇām
Locativenagarakāke nagarakākayoḥ nagarakākeṣu

Compound nagarakāka -

Adverb -nagarakākam -nagarakākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria