Declension table of ?nagarabāhya

Deva

MasculineSingularDualPlural
Nominativenagarabāhyaḥ nagarabāhyau nagarabāhyāḥ
Vocativenagarabāhya nagarabāhyau nagarabāhyāḥ
Accusativenagarabāhyam nagarabāhyau nagarabāhyān
Instrumentalnagarabāhyeṇa nagarabāhyābhyām nagarabāhyaiḥ nagarabāhyebhiḥ
Dativenagarabāhyāya nagarabāhyābhyām nagarabāhyebhyaḥ
Ablativenagarabāhyāt nagarabāhyābhyām nagarabāhyebhyaḥ
Genitivenagarabāhyasya nagarabāhyayoḥ nagarabāhyāṇām
Locativenagarabāhye nagarabāhyayoḥ nagarabāhyeṣu

Compound nagarabāhya -

Adverb -nagarabāhyam -nagarabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria