सुबन्तावली ?नगरबाहु

Roma

पुमान्एकद्विबहु
प्रथमानगरबाहुः नगरबाहू नगरबाहवः
सम्बोधनम्नगरबाहो नगरबाहू नगरबाहवः
द्वितीयानगरबाहुम् नगरबाहू नगरबाहून्
तृतीयानगरबाहुणा नगरबाहुभ्याम् नगरबाहुभिः
चतुर्थीनगरबाहवे नगरबाहुभ्याम् नगरबाहुभ्यः
पञ्चमीनगरबाहोः नगरबाहुभ्याम् नगरबाहुभ्यः
षष्ठीनगरबाहोः नगरबाह्वोः नगरबाहूणाम्
सप्तमीनगरबाहौ नगरबाह्वोः नगरबाहुषु

समास नगरबाहु

अव्यय ॰नगरबाहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria