Declension table of nagarājadhara

Deva

MasculineSingularDualPlural
Nominativenagarājadharaḥ nagarājadharau nagarājadharāḥ
Vocativenagarājadhara nagarājadharau nagarājadharāḥ
Accusativenagarājadharam nagarājadharau nagarājadharān
Instrumentalnagarājadhareṇa nagarājadharābhyām nagarājadharaiḥ
Dativenagarājadharāya nagarājadharābhyām nagarājadharebhyaḥ
Ablativenagarājadharāt nagarājadharābhyām nagarājadharebhyaḥ
Genitivenagarājadharasya nagarājadharayoḥ nagarājadharāṇām
Locativenagarājadhare nagarājadharayoḥ nagarājadhareṣu

Compound nagarājadhara -

Adverb -nagarājadharam -nagarājadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria