Declension table of nagara

Deva

NeuterSingularDualPlural
Nominativenagaram nagare nagarāṇi
Vocativenagara nagare nagarāṇi
Accusativenagaram nagare nagarāṇi
Instrumentalnagareṇa nagarābhyām nagaraiḥ
Dativenagarāya nagarābhyām nagarebhyaḥ
Ablativenagarāt nagarābhyām nagarebhyaḥ
Genitivenagarasya nagarayoḥ nagarāṇām
Locativenagare nagarayoḥ nagareṣu

Compound nagara -

Adverb -nagaram -nagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria