सुबन्तावली ?नगपति

Roma

पुमान्एकद्विबहु
प्रथमानगपतिः नगपती नगपतयः
सम्बोधनम्नगपते नगपती नगपतयः
द्वितीयानगपतिम् नगपती नगपतीन्
तृतीयानगपतिना नगपतिभ्याम् नगपतिभिः
चतुर्थीनगपतये नगपतिभ्याम् नगपतिभ्यः
पञ्चमीनगपतेः नगपतिभ्याम् नगपतिभ्यः
षष्ठीनगपतेः नगपत्योः नगपतीनाम्
सप्तमीनगपतौ नगपत्योः नगपतिषु

समास नगपति

अव्यय ॰नगपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria