सुबन्तावली ?नगमूर्धन्

Roma

पुमान्एकद्विबहु
प्रथमानगमूर्धा नगमूर्धानौ नगमूर्धानः
सम्बोधनम्नगमूर्धन् नगमूर्धानौ नगमूर्धानः
द्वितीयानगमूर्धानम् नगमूर्धानौ नगमूर्ध्नः
तृतीयानगमूर्ध्ना नगमूर्धभ्याम् नगमूर्धभिः
चतुर्थीनगमूर्ध्ने नगमूर्धभ्याम् नगमूर्धभ्यः
पञ्चमीनगमूर्ध्नः नगमूर्धभ्याम् नगमूर्धभ्यः
षष्ठीनगमूर्ध्नः नगमूर्ध्नोः नगमूर्ध्नाम्
सप्तमीनगमूर्ध्नि नगमूर्धनि नगमूर्ध्नोः नगमूर्धसु

समास नगमूर्ध

अव्यय ॰नगमूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria