सुबन्तावली ?नगकर्णी

Roma

स्त्रीएकद्विबहु
प्रथमानगकर्णी नगकर्ण्यौ नगकर्ण्यः
सम्बोधनम्नगकर्णि नगकर्ण्यौ नगकर्ण्यः
द्वितीयानगकर्णीम् नगकर्ण्यौ नगकर्णीः
तृतीयानगकर्ण्या नगकर्णीभ्याम् नगकर्णीभिः
चतुर्थीनगकर्ण्यै नगकर्णीभ्याम् नगकर्णीभ्यः
पञ्चमीनगकर्ण्याः नगकर्णीभ्याम् नगकर्णीभ्यः
षष्ठीनगकर्ण्याः नगकर्ण्योः नगकर्णीनाम्
सप्तमीनगकर्ण्याम् नगकर्ण्योः नगकर्णीषु

समास नगकर्णि नगकर्णी

अव्यय ॰नगकर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria