सुबन्तावली ?नगज

Roma

नपुंसकम्एकद्विबहु
प्रथमानगजम् नगजे नगजानि
सम्बोधनम्नगज नगजे नगजानि
द्वितीयानगजम् नगजे नगजानि
तृतीयानगजेन नगजाभ्याम् नगजैः
चतुर्थीनगजाय नगजाभ्याम् नगजेभ्यः
पञ्चमीनगजात् नगजाभ्याम् नगजेभ्यः
षष्ठीनगजस्य नगजयोः नगजानाम्
सप्तमीनगजे नगजयोः नगजेषु

समास नगज

अव्यय ॰नगजम् ॰नगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria