सुबन्तावली ?नगभिद्

Roma

पुमान्एकद्विबहु
प्रथमानगभित् नगभिदौ नगभिदः
सम्बोधनम्नगभित् नगभिदौ नगभिदः
द्वितीयानगभिदम् नगभिदौ नगभिदः
तृतीयानगभिदा नगभिद्भ्याम् नगभिद्भिः
चतुर्थीनगभिदे नगभिद्भ्याम् नगभिद्भ्यः
पञ्चमीनगभिदः नगभिद्भ्याम् नगभिद्भ्यः
षष्ठीनगभिदः नगभिदोः नगभिदाम्
सप्तमीनगभिदि नगभिदोः नगभित्सु

समास नगभित्

अव्यय ॰नगभित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria