सुबन्तावली
नग
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
नगः
नगौ
नगाः
सम्बोधनम्
नग
नगौ
नगाः
द्वितीया
नगम्
नगौ
नगान्
तृतीया
नगेन
नगाभ्याम्
नगैः
चतुर्थी
नगाय
नगाभ्याम्
नगेभ्यः
पञ्चमी
नगात्
नगाभ्याम्
नगेभ्यः
षष्ठी
नगस्य
नगयोः
नगानाम्
सप्तमी
नगे
नगयोः
नगेषु
समास
नग
॰
अव्यय
॰नगम्
॰नगात्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023