सुबन्तावली ?नगणा

Roma

स्त्रीएकद्विबहु
प्रथमानगणा नगणे नगणाः
सम्बोधनम्नगणे नगणे नगणाः
द्वितीयानगणाम् नगणे नगणाः
तृतीयानगणया नगणाभ्याम् नगणाभिः
चतुर्थीनगणायै नगणाभ्याम् नगणाभ्यः
पञ्चमीनगणायाः नगणाभ्याम् नगणाभ्यः
षष्ठीनगणायाः नगणयोः नगणानाम्
सप्तमीनगणायाम् नगणयोः नगणासु

अव्यय ॰नगणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria