Declension table of ?naṅkhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenaṅkhiṣyamāṇam naṅkhiṣyamāṇe naṅkhiṣyamāṇāni
Vocativenaṅkhiṣyamāṇa naṅkhiṣyamāṇe naṅkhiṣyamāṇāni
Accusativenaṅkhiṣyamāṇam naṅkhiṣyamāṇe naṅkhiṣyamāṇāni
Instrumentalnaṅkhiṣyamāṇena naṅkhiṣyamāṇābhyām naṅkhiṣyamāṇaiḥ
Dativenaṅkhiṣyamāṇāya naṅkhiṣyamāṇābhyām naṅkhiṣyamāṇebhyaḥ
Ablativenaṅkhiṣyamāṇāt naṅkhiṣyamāṇābhyām naṅkhiṣyamāṇebhyaḥ
Genitivenaṅkhiṣyamāṇasya naṅkhiṣyamāṇayoḥ naṅkhiṣyamāṇānām
Locativenaṅkhiṣyamāṇe naṅkhiṣyamāṇayoḥ naṅkhiṣyamāṇeṣu

Compound naṅkhiṣyamāṇa -

Adverb -naṅkhiṣyamāṇam -naṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria