Declension table of ?naṅkhanīya

Deva

NeuterSingularDualPlural
Nominativenaṅkhanīyam naṅkhanīye naṅkhanīyāni
Vocativenaṅkhanīya naṅkhanīye naṅkhanīyāni
Accusativenaṅkhanīyam naṅkhanīye naṅkhanīyāni
Instrumentalnaṅkhanīyena naṅkhanīyābhyām naṅkhanīyaiḥ
Dativenaṅkhanīyāya naṅkhanīyābhyām naṅkhanīyebhyaḥ
Ablativenaṅkhanīyāt naṅkhanīyābhyām naṅkhanīyebhyaḥ
Genitivenaṅkhanīyasya naṅkhanīyayoḥ naṅkhanīyānām
Locativenaṅkhanīye naṅkhanīyayoḥ naṅkhanīyeṣu

Compound naṅkhanīya -

Adverb -naṅkhanīyam -naṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria