Declension table of naṅkṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naṅkṣyat | naṅkṣyantī naṅkṣyatī | naṅkṣyanti |
Vocative | naṅkṣyat | naṅkṣyantī naṅkṣyatī | naṅkṣyanti |
Accusative | naṅkṣyat | naṅkṣyantī naṅkṣyatī | naṅkṣyanti |
Instrumental | naṅkṣyatā | naṅkṣyadbhyām | naṅkṣyadbhiḥ |
Dative | naṅkṣyate | naṅkṣyadbhyām | naṅkṣyadbhyaḥ |
Ablative | naṅkṣyataḥ | naṅkṣyadbhyām | naṅkṣyadbhyaḥ |
Genitive | naṅkṣyataḥ | naṅkṣyatoḥ | naṅkṣyatām |
Locative | naṅkṣyati | naṅkṣyatoḥ | naṅkṣyatsu |