Declension table of ?naṅkṣyat

Deva

MasculineSingularDualPlural
Nominativenaṅkṣyan naṅkṣyantau naṅkṣyantaḥ
Vocativenaṅkṣyan naṅkṣyantau naṅkṣyantaḥ
Accusativenaṅkṣyantam naṅkṣyantau naṅkṣyataḥ
Instrumentalnaṅkṣyatā naṅkṣyadbhyām naṅkṣyadbhiḥ
Dativenaṅkṣyate naṅkṣyadbhyām naṅkṣyadbhyaḥ
Ablativenaṅkṣyataḥ naṅkṣyadbhyām naṅkṣyadbhyaḥ
Genitivenaṅkṣyataḥ naṅkṣyatoḥ naṅkṣyatām
Locativenaṅkṣyati naṅkṣyatoḥ naṅkṣyatsu

Compound naṅkṣyat -

Adverb -naṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria