Declension table of ?nadyamāna

Deva

NeuterSingularDualPlural
Nominativenadyamānam nadyamāne nadyamānāni
Vocativenadyamāna nadyamāne nadyamānāni
Accusativenadyamānam nadyamāne nadyamānāni
Instrumentalnadyamānena nadyamānābhyām nadyamānaiḥ
Dativenadyamānāya nadyamānābhyām nadyamānebhyaḥ
Ablativenadyamānāt nadyamānābhyām nadyamānebhyaḥ
Genitivenadyamānasya nadyamānayoḥ nadyamānānām
Locativenadyamāne nadyamānayoḥ nadyamāneṣu

Compound nadyamāna -

Adverb -nadyamānam -nadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria