Declension table of ?nadya

Deva

NeuterSingularDualPlural
Nominativenadyam nadye nadyāni
Vocativenadya nadye nadyāni
Accusativenadyam nadye nadyāni
Instrumentalnadyena nadyābhyām nadyaiḥ
Dativenadyāya nadyābhyām nadyebhyaḥ
Ablativenadyāt nadyābhyām nadyebhyaḥ
Genitivenadyasya nadyayoḥ nadyānām
Locativenadye nadyayoḥ nadyeṣu

Compound nadya -

Adverb -nadyam -nadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria