Declension table of ?nadya

Deva

MasculineSingularDualPlural
Nominativenadyaḥ nadyau nadyāḥ
Vocativenadya nadyau nadyāḥ
Accusativenadyam nadyau nadyān
Instrumentalnadyena nadyābhyām nadyaiḥ nadyebhiḥ
Dativenadyāya nadyābhyām nadyebhyaḥ
Ablativenadyāt nadyābhyām nadyebhyaḥ
Genitivenadyasya nadyayoḥ nadyānām
Locativenadye nadyayoḥ nadyeṣu

Compound nadya -

Adverb -nadyam -nadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria