Declension table of ?naditavat

Deva

MasculineSingularDualPlural
Nominativenaditavān naditavantau naditavantaḥ
Vocativenaditavan naditavantau naditavantaḥ
Accusativenaditavantam naditavantau naditavataḥ
Instrumentalnaditavatā naditavadbhyām naditavadbhiḥ
Dativenaditavate naditavadbhyām naditavadbhyaḥ
Ablativenaditavataḥ naditavadbhyām naditavadbhyaḥ
Genitivenaditavataḥ naditavatoḥ naditavatām
Locativenaditavati naditavatoḥ naditavatsu

Compound naditavat -

Adverb -naditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria