Declension table of ?nadita

Deva

NeuterSingularDualPlural
Nominativenaditam nadite naditāni
Vocativenadita nadite naditāni
Accusativenaditam nadite naditāni
Instrumentalnaditena naditābhyām naditaiḥ
Dativenaditāya naditābhyām naditebhyaḥ
Ablativenaditāt naditābhyām naditebhyaḥ
Genitivenaditasya naditayoḥ naditānām
Locativenadite naditayoḥ naditeṣu

Compound nadita -

Adverb -naditam -naditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria