Declension table of ?nadīyā

Deva

FeminineSingularDualPlural
Nominativenadīyā nadīye nadīyāḥ
Vocativenadīye nadīye nadīyāḥ
Accusativenadīyām nadīye nadīyāḥ
Instrumentalnadīyayā nadīyābhyām nadīyābhiḥ
Dativenadīyāyai nadīyābhyām nadīyābhyaḥ
Ablativenadīyāyāḥ nadīyābhyām nadīyābhyaḥ
Genitivenadīyāyāḥ nadīyayoḥ nadīyānām
Locativenadīyāyām nadīyayoḥ nadīyāsu

Adverb -nadīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria