Declension table of nadīya

Deva

NeuterSingularDualPlural
Nominativenadīyam nadīye nadīyāni
Vocativenadīya nadīye nadīyāni
Accusativenadīyam nadīye nadīyāni
Instrumentalnadīyena nadīyābhyām nadīyaiḥ
Dativenadīyāya nadīyābhyām nadīyebhyaḥ
Ablativenadīyāt nadīyābhyām nadīyebhyaḥ
Genitivenadīyasya nadīyayoḥ nadīyānām
Locativenadīye nadīyayoḥ nadīyeṣu

Compound nadīya -

Adverb -nadīyam -nadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria