सुबन्तावली ?नदीतरस्थल

Roma

नपुंसकम्एकद्विबहु
प्रथमानदीतरस्थलम् नदीतरस्थले नदीतरस्थलानि
सम्बोधनम्नदीतरस्थल नदीतरस्थले नदीतरस्थलानि
द्वितीयानदीतरस्थलम् नदीतरस्थले नदीतरस्थलानि
तृतीयानदीतरस्थलेन नदीतरस्थलाभ्याम् नदीतरस्थलैः
चतुर्थीनदीतरस्थलाय नदीतरस्थलाभ्याम् नदीतरस्थलेभ्यः
पञ्चमीनदीतरस्थलात् नदीतरस्थलाभ्याम् नदीतरस्थलेभ्यः
षष्ठीनदीतरस्थलस्य नदीतरस्थलयोः नदीतरस्थलानाम्
सप्तमीनदीतरस्थले नदीतरस्थलयोः नदीतरस्थलेषु

समास नदीतरस्थल

अव्यय ॰नदीतरस्थलम् ॰नदीतरस्थलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria