Declension table of ?nadītara

Deva

MasculineSingularDualPlural
Nominativenadītaraḥ nadītarau nadītarāḥ
Vocativenadītara nadītarau nadītarāḥ
Accusativenadītaram nadītarau nadītarān
Instrumentalnadītareṇa nadītarābhyām nadītaraiḥ nadītarebhiḥ
Dativenadītarāya nadītarābhyām nadītarebhyaḥ
Ablativenadītarāt nadītarābhyām nadītarebhyaḥ
Genitivenadītarasya nadītarayoḥ nadītarāṇām
Locativenadītare nadītarayoḥ nadītareṣu

Compound nadītara -

Adverb -nadītaram -nadītarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria