सुबन्तावली ?नदीतट

Roma

पुमान्एकद्विबहु
प्रथमानदीतटः नदीतटौ नदीतटाः
सम्बोधनम्नदीतट नदीतटौ नदीतटाः
द्वितीयानदीतटम् नदीतटौ नदीतटान्
तृतीयानदीतटेन नदीतटाभ्याम् नदीतटैः नदीतटेभिः
चतुर्थीनदीतटाय नदीतटाभ्याम् नदीतटेभ्यः
पञ्चमीनदीतटात् नदीतटाभ्याम् नदीतटेभ्यः
षष्ठीनदीतटस्य नदीतटयोः नदीतटानाम्
सप्तमीनदीतटे नदीतटयोः नदीतटेषु

समास नदीतट

अव्यय ॰नदीतटम् ॰नदीतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria