Declension table of nadīsaṅgama

Deva

MasculineSingularDualPlural
Nominativenadīsaṅgamaḥ nadīsaṅgamau nadīsaṅgamāḥ
Vocativenadīsaṅgama nadīsaṅgamau nadīsaṅgamāḥ
Accusativenadīsaṅgamam nadīsaṅgamau nadīsaṅgamān
Instrumentalnadīsaṅgamena nadīsaṅgamābhyām nadīsaṅgamaiḥ nadīsaṅgamebhiḥ
Dativenadīsaṅgamāya nadīsaṅgamābhyām nadīsaṅgamebhyaḥ
Ablativenadīsaṅgamāt nadīsaṅgamābhyām nadīsaṅgamebhyaḥ
Genitivenadīsaṅgamasya nadīsaṅgamayoḥ nadīsaṅgamānām
Locativenadīsaṅgame nadīsaṅgamayoḥ nadīsaṅgameṣu

Compound nadīsaṅgama -

Adverb -nadīsaṅgamam -nadīsaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria