Declension table of ?nadīpaṅka

Deva

MasculineSingularDualPlural
Nominativenadīpaṅkaḥ nadīpaṅkau nadīpaṅkāḥ
Vocativenadīpaṅka nadīpaṅkau nadīpaṅkāḥ
Accusativenadīpaṅkam nadīpaṅkau nadīpaṅkān
Instrumentalnadīpaṅkena nadīpaṅkābhyām nadīpaṅkaiḥ nadīpaṅkebhiḥ
Dativenadīpaṅkāya nadīpaṅkābhyām nadīpaṅkebhyaḥ
Ablativenadīpaṅkāt nadīpaṅkābhyām nadīpaṅkebhyaḥ
Genitivenadīpaṅkasya nadīpaṅkayoḥ nadīpaṅkānām
Locativenadīpaṅke nadīpaṅkayoḥ nadīpaṅkeṣu

Compound nadīpaṅka -

Adverb -nadīpaṅkam -nadīpaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria