Declension table of ?nadīmātṛka

Deva

MasculineSingularDualPlural
Nominativenadīmātṛkaḥ nadīmātṛkau nadīmātṛkāḥ
Vocativenadīmātṛka nadīmātṛkau nadīmātṛkāḥ
Accusativenadīmātṛkam nadīmātṛkau nadīmātṛkān
Instrumentalnadīmātṛkeṇa nadīmātṛkābhyām nadīmātṛkaiḥ nadīmātṛkebhiḥ
Dativenadīmātṛkāya nadīmātṛkābhyām nadīmātṛkebhyaḥ
Ablativenadīmātṛkāt nadīmātṛkābhyām nadīmātṛkebhyaḥ
Genitivenadīmātṛkasya nadīmātṛkayoḥ nadīmātṛkāṇām
Locativenadīmātṛke nadīmātṛkayoḥ nadīmātṛkeṣu

Compound nadīmātṛka -

Adverb -nadīmātṛkam -nadīmātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria