Declension table of ?nadījña

Deva

MasculineSingularDualPlural
Nominativenadījñaḥ nadījñau nadījñāḥ
Vocativenadījña nadījñau nadījñāḥ
Accusativenadījñam nadījñau nadījñān
Instrumentalnadījñena nadījñābhyām nadījñaiḥ nadījñebhiḥ
Dativenadījñāya nadījñābhyām nadījñebhyaḥ
Ablativenadījñāt nadījñābhyām nadījñebhyaḥ
Genitivenadījñasya nadījñayoḥ nadījñānām
Locativenadījñe nadījñayoḥ nadījñeṣu

Compound nadījña -

Adverb -nadījñam -nadījñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria