Declension table of nadī

Deva

FeminineSingularDualPlural
Nominativenadīḥ nadī nadyau nadyā nadyaḥ
Vocativenadīḥ nadi nadyau nadyā nadyaḥ
Accusativenadyam nadīm nadyau nadyā nadyaḥ nadīḥ
Instrumentalnadyā nadībhyām nadībhiḥ
Dativenadyai nadye nadībhyām nadībhyaḥ
Ablativenadyāḥ nadyaḥ nadībhyām nadībhyaḥ
Genitivenadyāḥ nadyaḥ nadyoḥ nadīnām
Locativenadyi nadyām nadyoḥ nadīṣu

Compound nadi - nadī -

Adverb -nadam -nadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria