Declension table of ?nadiṣyat

Deva

NeuterSingularDualPlural
Nominativenadiṣyat nadiṣyantī nadiṣyatī nadiṣyanti
Vocativenadiṣyat nadiṣyantī nadiṣyatī nadiṣyanti
Accusativenadiṣyat nadiṣyantī nadiṣyatī nadiṣyanti
Instrumentalnadiṣyatā nadiṣyadbhyām nadiṣyadbhiḥ
Dativenadiṣyate nadiṣyadbhyām nadiṣyadbhyaḥ
Ablativenadiṣyataḥ nadiṣyadbhyām nadiṣyadbhyaḥ
Genitivenadiṣyataḥ nadiṣyatoḥ nadiṣyatām
Locativenadiṣyati nadiṣyatoḥ nadiṣyatsu

Adverb -nadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria