Declension table of ?naddhavya

Deva

NeuterSingularDualPlural
Nominativenaddhavyam naddhavye naddhavyāni
Vocativenaddhavya naddhavye naddhavyāni
Accusativenaddhavyam naddhavye naddhavyāni
Instrumentalnaddhavyena naddhavyābhyām naddhavyaiḥ
Dativenaddhavyāya naddhavyābhyām naddhavyebhyaḥ
Ablativenaddhavyāt naddhavyābhyām naddhavyebhyaḥ
Genitivenaddhavyasya naddhavyayoḥ naddhavyānām
Locativenaddhavye naddhavyayoḥ naddhavyeṣu

Compound naddhavya -

Adverb -naddhavyam -naddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria