Declension table of ?naddhavatī

Deva

FeminineSingularDualPlural
Nominativenaddhavatī naddhavatyau naddhavatyaḥ
Vocativenaddhavati naddhavatyau naddhavatyaḥ
Accusativenaddhavatīm naddhavatyau naddhavatīḥ
Instrumentalnaddhavatyā naddhavatībhyām naddhavatībhiḥ
Dativenaddhavatyai naddhavatībhyām naddhavatībhyaḥ
Ablativenaddhavatyāḥ naddhavatībhyām naddhavatībhyaḥ
Genitivenaddhavatyāḥ naddhavatyoḥ naddhavatīnām
Locativenaddhavatyām naddhavatyoḥ naddhavatīṣu

Compound naddhavati - naddhavatī -

Adverb -naddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria