Declension table of naddhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naddhavatī | naddhavatyau | naddhavatyaḥ |
Vocative | naddhavati | naddhavatyau | naddhavatyaḥ |
Accusative | naddhavatīm | naddhavatyau | naddhavatīḥ |
Instrumental | naddhavatyā | naddhavatībhyām | naddhavatībhiḥ |
Dative | naddhavatyai | naddhavatībhyām | naddhavatībhyaḥ |
Ablative | naddhavatyāḥ | naddhavatībhyām | naddhavatībhyaḥ |
Genitive | naddhavatyāḥ | naddhavatyoḥ | naddhavatīnām |
Locative | naddhavatyām | naddhavatyoḥ | naddhavatīṣu |