Declension table of ?naddhavat

Deva

MasculineSingularDualPlural
Nominativenaddhavān naddhavantau naddhavantaḥ
Vocativenaddhavan naddhavantau naddhavantaḥ
Accusativenaddhavantam naddhavantau naddhavataḥ
Instrumentalnaddhavatā naddhavadbhyām naddhavadbhiḥ
Dativenaddhavate naddhavadbhyām naddhavadbhyaḥ
Ablativenaddhavataḥ naddhavadbhyām naddhavadbhyaḥ
Genitivenaddhavataḥ naddhavatoḥ naddhavatām
Locativenaddhavati naddhavatoḥ naddhavatsu

Compound naddhavat -

Adverb -naddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria