Declension table of naddhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naddhavān | naddhavantau | naddhavantaḥ |
Vocative | naddhavan | naddhavantau | naddhavantaḥ |
Accusative | naddhavantam | naddhavantau | naddhavataḥ |
Instrumental | naddhavatā | naddhavadbhyām | naddhavadbhiḥ |
Dative | naddhavate | naddhavadbhyām | naddhavadbhyaḥ |
Ablative | naddhavataḥ | naddhavadbhyām | naddhavadbhyaḥ |
Genitive | naddhavataḥ | naddhavatoḥ | naddhavatām |
Locative | naddhavati | naddhavatoḥ | naddhavatsu |