Declension table of ?nadayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenadayiṣyamāṇā nadayiṣyamāṇe nadayiṣyamāṇāḥ
Vocativenadayiṣyamāṇe nadayiṣyamāṇe nadayiṣyamāṇāḥ
Accusativenadayiṣyamāṇām nadayiṣyamāṇe nadayiṣyamāṇāḥ
Instrumentalnadayiṣyamāṇayā nadayiṣyamāṇābhyām nadayiṣyamāṇābhiḥ
Dativenadayiṣyamāṇāyai nadayiṣyamāṇābhyām nadayiṣyamāṇābhyaḥ
Ablativenadayiṣyamāṇāyāḥ nadayiṣyamāṇābhyām nadayiṣyamāṇābhyaḥ
Genitivenadayiṣyamāṇāyāḥ nadayiṣyamāṇayoḥ nadayiṣyamāṇānām
Locativenadayiṣyamāṇāyām nadayiṣyamāṇayoḥ nadayiṣyamāṇāsu

Adverb -nadayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria