Declension table of ?nadayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenadayiṣyamāṇaḥ nadayiṣyamāṇau nadayiṣyamāṇāḥ
Vocativenadayiṣyamāṇa nadayiṣyamāṇau nadayiṣyamāṇāḥ
Accusativenadayiṣyamāṇam nadayiṣyamāṇau nadayiṣyamāṇān
Instrumentalnadayiṣyamāṇena nadayiṣyamāṇābhyām nadayiṣyamāṇaiḥ nadayiṣyamāṇebhiḥ
Dativenadayiṣyamāṇāya nadayiṣyamāṇābhyām nadayiṣyamāṇebhyaḥ
Ablativenadayiṣyamāṇāt nadayiṣyamāṇābhyām nadayiṣyamāṇebhyaḥ
Genitivenadayiṣyamāṇasya nadayiṣyamāṇayoḥ nadayiṣyamāṇānām
Locativenadayiṣyamāṇe nadayiṣyamāṇayoḥ nadayiṣyamāṇeṣu

Compound nadayiṣyamāṇa -

Adverb -nadayiṣyamāṇam -nadayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria