Declension table of ?nadayat

Deva

MasculineSingularDualPlural
Nominativenadayan nadayantau nadayantaḥ
Vocativenadayan nadayantau nadayantaḥ
Accusativenadayantam nadayantau nadayataḥ
Instrumentalnadayatā nadayadbhyām nadayadbhiḥ
Dativenadayate nadayadbhyām nadayadbhyaḥ
Ablativenadayataḥ nadayadbhyām nadayadbhyaḥ
Genitivenadayataḥ nadayatoḥ nadayatām
Locativenadayati nadayatoḥ nadayatsu

Compound nadayat -

Adverb -nadayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria