सुबन्तावली ?नदयत्

Roma

पुमान्एकद्विबहु
प्रथमानदयन् नदयन्तौ नदयन्तः
सम्बोधनम्नदयन् नदयन्तौ नदयन्तः
द्वितीयानदयन्तम् नदयन्तौ नदयतः
तृतीयानदयता नदयद्भ्याम् नदयद्भिः
चतुर्थीनदयते नदयद्भ्याम् नदयद्भ्यः
पञ्चमीनदयतः नदयद्भ्याम् नदयद्भ्यः
षष्ठीनदयतः नदयतोः नदयताम्
सप्तमीनदयति नदयतोः नदयत्सु

समास नदयत्

अव्यय ॰नदयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria