सुबन्तावली ?नदयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानदयन्ती नदयन्त्यौ नदयन्त्यः
सम्बोधनम्नदयन्ति नदयन्त्यौ नदयन्त्यः
द्वितीयानदयन्तीम् नदयन्त्यौ नदयन्तीः
तृतीयानदयन्त्या नदयन्तीभ्याम् नदयन्तीभिः
चतुर्थीनदयन्त्यै नदयन्तीभ्याम् नदयन्तीभ्यः
पञ्चमीनदयन्त्याः नदयन्तीभ्याम् नदयन्तीभ्यः
षष्ठीनदयन्त्याः नदयन्त्योः नदयन्तीनाम्
सप्तमीनदयन्त्याम् नदयन्त्योः नदयन्तीषु

समास नदयन्ति नदयन्ती

अव्यय ॰नदयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria