सुबन्तावली ?नदथु

Roma

पुमान्एकद्विबहु
प्रथमानदथुः नदथू नदथवः
सम्बोधनम्नदथो नदथू नदथवः
द्वितीयानदथुम् नदथू नदथून्
तृतीयानदथुना नदथुभ्याम् नदथुभिः
चतुर्थीनदथवे नदथुभ्याम् नदथुभ्यः
पञ्चमीनदथोः नदथुभ्याम् नदथुभ्यः
षष्ठीनदथोः नदथ्वोः नदथूनाम्
सप्तमीनदथौ नदथ्वोः नदथुषु

समास नदथु

अव्यय ॰नदथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria