सुबन्तावली ?नदत्

Roma

पुमान्एकद्विबहु
प्रथमानदन् नदन्तौ नदन्तः
सम्बोधनम्नदन् नदन्तौ नदन्तः
द्वितीयानदन्तम् नदन्तौ नदतः
तृतीयानदता नदद्भ्याम् नदद्भिः
चतुर्थीनदते नदद्भ्याम् नदद्भ्यः
पञ्चमीनदतः नदद्भ्याम् नदद्भ्यः
षष्ठीनदतः नदतोः नदताम्
सप्तमीनदति नदतोः नदत्सु

समास नदत्

अव्यय ॰नदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria