सुबन्तावली ?नदराज

Roma

पुमान्एकद्विबहु
प्रथमानदराजः नदराजौ नदराजाः
सम्बोधनम्नदराज नदराजौ नदराजाः
द्वितीयानदराजम् नदराजौ नदराजान्
तृतीयानदराजेन नदराजाभ्याम् नदराजैः नदराजेभिः
चतुर्थीनदराजाय नदराजाभ्याम् नदराजेभ्यः
पञ्चमीनदराजात् नदराजाभ्याम् नदराजेभ्यः
षष्ठीनदराजस्य नदराजयोः नदराजानाम्
सप्तमीनदराजे नदराजयोः नदराजेषु

समास नदराज

अव्यय ॰नदराजम् ॰नदराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria