सुबन्तावली ?नदर

Roma

नपुंसकम्एकद्विबहु
प्रथमानदरम् नदरे नदराणि
सम्बोधनम्नदर नदरे नदराणि
द्वितीयानदरम् नदरे नदराणि
तृतीयानदरेण नदराभ्याम् नदरैः
चतुर्थीनदराय नदराभ्याम् नदरेभ्यः
पञ्चमीनदरात् नदराभ्याम् नदरेभ्यः
षष्ठीनदरस्य नदरयोः नदराणाम्
सप्तमीनदरे नदरयोः नदरेषु

समास नदर

अव्यय ॰नदरम् ॰नदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria