सुबन्तावली ?नदर

Roma

पुमान्एकद्विबहु
प्रथमानदरः नदरौ नदराः
सम्बोधनम्नदर नदरौ नदराः
द्वितीयानदरम् नदरौ नदरान्
तृतीयानदरेण नदराभ्याम् नदरैः नदरेभिः
चतुर्थीनदराय नदराभ्याम् नदरेभ्यः
पञ्चमीनदरात् नदराभ्याम् नदरेभ्यः
षष्ठीनदरस्य नदरयोः नदराणाम्
सप्तमीनदरे नदरयोः नदरेषु

समास नदर

अव्यय ॰नदरम् ॰नदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria