सुबन्तावली ?नदनुमता

Roma

स्त्रीएकद्विबहु
प्रथमानदनुमता नदनुमते नदनुमताः
सम्बोधनम्नदनुमते नदनुमते नदनुमताः
द्वितीयानदनुमताम् नदनुमते नदनुमताः
तृतीयानदनुमतया नदनुमताभ्याम् नदनुमताभिः
चतुर्थीनदनुमतायै नदनुमताभ्याम् नदनुमताभ्यः
पञ्चमीनदनुमतायाः नदनुमताभ्याम् नदनुमताभ्यः
षष्ठीनदनुमतायाः नदनुमतयोः नदनुमतानाम्
सप्तमीनदनुमतायाम् नदनुमतयोः नदनुमतासु

अव्यय ॰नदनुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria